Singular | Dual | Plural | |
Nominativo |
सम्यक्स्मृतिः
samyaksmṛtiḥ |
सम्यक्स्मृती
samyaksmṛtī |
सम्यक्स्मृतयः
samyaksmṛtayaḥ |
Vocativo |
सम्यक्स्मृते
samyaksmṛte |
सम्यक्स्मृती
samyaksmṛtī |
सम्यक्स्मृतयः
samyaksmṛtayaḥ |
Acusativo |
सम्यक्स्मृतिम्
samyaksmṛtim |
सम्यक्स्मृती
samyaksmṛtī |
सम्यक्स्मृतीः
samyaksmṛtīḥ |
Instrumental |
सम्यक्स्मृत्या
samyaksmṛtyā |
सम्यक्स्मृतिभ्याम्
samyaksmṛtibhyām |
सम्यक्स्मृतिभिः
samyaksmṛtibhiḥ |
Dativo |
सम्यक्स्मृतये
samyaksmṛtaye सम्यक्स्मृत्यै samyaksmṛtyai |
सम्यक्स्मृतिभ्याम्
samyaksmṛtibhyām |
सम्यक्स्मृतिभ्यः
samyaksmṛtibhyaḥ |
Ablativo |
सम्यक्स्मृतेः
samyaksmṛteḥ सम्यक्स्मृत्याः samyaksmṛtyāḥ |
सम्यक्स्मृतिभ्याम्
samyaksmṛtibhyām |
सम्यक्स्मृतिभ्यः
samyaksmṛtibhyaḥ |
Genitivo |
सम्यक्स्मृतेः
samyaksmṛteḥ सम्यक्स्मृत्याः samyaksmṛtyāḥ |
सम्यक्स्मृत्योः
samyaksmṛtyoḥ |
सम्यक्स्मृतीनाम्
samyaksmṛtīnām |
Locativo |
सम्यक्स्मृतौ
samyaksmṛtau सम्यक्स्मृत्याम् samyaksmṛtyām |
सम्यक्स्मृत्योः
samyaksmṛtyoḥ |
सम्यक्स्मृतिषु
samyaksmṛtiṣu |