Sanskrit tools

Sanskrit declension


Declension of सम्यगाजीव samyagājīva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यगाजीवः samyagājīvaḥ
सम्यगाजीवौ samyagājīvau
सम्यगाजीवाः samyagājīvāḥ
Vocative सम्यगाजीव samyagājīva
सम्यगाजीवौ samyagājīvau
सम्यगाजीवाः samyagājīvāḥ
Accusative सम्यगाजीवम् samyagājīvam
सम्यगाजीवौ samyagājīvau
सम्यगाजीवान् samyagājīvān
Instrumental सम्यगाजीवेन samyagājīvena
सम्यगाजीवाभ्याम् samyagājīvābhyām
सम्यगाजीवैः samyagājīvaiḥ
Dative सम्यगाजीवाय samyagājīvāya
सम्यगाजीवाभ्याम् samyagājīvābhyām
सम्यगाजीवेभ्यः samyagājīvebhyaḥ
Ablative सम्यगाजीवात् samyagājīvāt
सम्यगाजीवाभ्याम् samyagājīvābhyām
सम्यगाजीवेभ्यः samyagājīvebhyaḥ
Genitive सम्यगाजीवस्य samyagājīvasya
सम्यगाजीवयोः samyagājīvayoḥ
सम्यगाजीवानाम् samyagājīvānām
Locative सम्यगाजीवे samyagājīve
सम्यगाजीवयोः samyagājīvayoḥ
सम्यगाजीवेषु samyagājīveṣu