| Singular | Dual | Plural |
Nominativo |
सम्यगाजीवः
samyagājīvaḥ
|
सम्यगाजीवौ
samyagājīvau
|
सम्यगाजीवाः
samyagājīvāḥ
|
Vocativo |
सम्यगाजीव
samyagājīva
|
सम्यगाजीवौ
samyagājīvau
|
सम्यगाजीवाः
samyagājīvāḥ
|
Acusativo |
सम्यगाजीवम्
samyagājīvam
|
सम्यगाजीवौ
samyagājīvau
|
सम्यगाजीवान्
samyagājīvān
|
Instrumental |
सम्यगाजीवेन
samyagājīvena
|
सम्यगाजीवाभ्याम्
samyagājīvābhyām
|
सम्यगाजीवैः
samyagājīvaiḥ
|
Dativo |
सम्यगाजीवाय
samyagājīvāya
|
सम्यगाजीवाभ्याम्
samyagājīvābhyām
|
सम्यगाजीवेभ्यः
samyagājīvebhyaḥ
|
Ablativo |
सम्यगाजीवात्
samyagājīvāt
|
सम्यगाजीवाभ्याम्
samyagājīvābhyām
|
सम्यगाजीवेभ्यः
samyagājīvebhyaḥ
|
Genitivo |
सम्यगाजीवस्य
samyagājīvasya
|
सम्यगाजीवयोः
samyagājīvayoḥ
|
सम्यगाजीवानाम्
samyagājīvānām
|
Locativo |
सम्यगाजीवे
samyagājīve
|
सम्यगाजीवयोः
samyagājīvayoḥ
|
सम्यगाजीवेषु
samyagājīveṣu
|