| Singular | Dual | Plural |
Nominative |
सम्यगाज्ञाः
samyagājñāḥ
|
सम्यगाज्ञौ
samyagājñau
|
सम्यगाज्ञाः
samyagājñāḥ
|
Vocative |
सम्यगाज्ञाः
samyagājñāḥ
|
सम्यगाज्ञौ
samyagājñau
|
सम्यगाज्ञाः
samyagājñāḥ
|
Accusative |
सम्यगाज्ञाम्
samyagājñām
|
सम्यगाज्ञौ
samyagājñau
|
सम्यगाज्ञः
samyagājñaḥ
|
Instrumental |
सम्यगाज्ञा
samyagājñā
|
सम्यगाज्ञाभ्याम्
samyagājñābhyām
|
सम्यगाज्ञाभिः
samyagājñābhiḥ
|
Dative |
सम्यगाज्ञे
samyagājñe
|
सम्यगाज्ञाभ्याम्
samyagājñābhyām
|
सम्यगाज्ञाभ्यः
samyagājñābhyaḥ
|
Ablative |
सम्यगाज्ञः
samyagājñaḥ
|
सम्यगाज्ञाभ्याम्
samyagājñābhyām
|
सम्यगाज्ञाभ्यः
samyagājñābhyaḥ
|
Genitive |
सम्यगाज्ञः
samyagājñaḥ
|
सम्यगाज्ञोः
samyagājñoḥ
|
सम्यगाज्ञाम्
samyagājñām
|
Locative |
सम्यगाज्ञि
samyagājñi
|
सम्यगाज्ञोः
samyagājñoḥ
|
सम्यगाज्ञासु
samyagājñāsu
|