Sanskrit tools

Sanskrit declension


Declension of सम्यगाज्ञा samyagājñā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यगाज्ञाः samyagājñāḥ
सम्यगाज्ञौ samyagājñau
सम्यगाज्ञाः samyagājñāḥ
Vocative सम्यगाज्ञाः samyagājñāḥ
सम्यगाज्ञौ samyagājñau
सम्यगाज्ञाः samyagājñāḥ
Accusative सम्यगाज्ञाम् samyagājñām
सम्यगाज्ञौ samyagājñau
सम्यगाज्ञः samyagājñaḥ
Instrumental सम्यगाज्ञा samyagājñā
सम्यगाज्ञाभ्याम् samyagājñābhyām
सम्यगाज्ञाभिः samyagājñābhiḥ
Dative सम्यगाज्ञे samyagājñe
सम्यगाज्ञाभ्याम् samyagājñābhyām
सम्यगाज्ञाभ्यः samyagājñābhyaḥ
Ablative सम्यगाज्ञः samyagājñaḥ
सम्यगाज्ञाभ्याम् samyagājñābhyām
सम्यगाज्ञाभ्यः samyagājñābhyaḥ
Genitive सम्यगाज्ञः samyagājñaḥ
सम्यगाज्ञोः samyagājñoḥ
सम्यगाज्ञाम् samyagājñām
Locative सम्यगाज्ञि samyagājñi
सम्यगाज्ञोः samyagājñoḥ
सम्यगाज्ञासु samyagājñāsu