Herramientas de sánscrito

Declinación del sánscrito


Declinación de सम्यगाज्ञा samyagājñā, f.

Referencia(s) (en inglés): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सम्यगाज्ञाः samyagājñāḥ
सम्यगाज्ञौ samyagājñau
सम्यगाज्ञाः samyagājñāḥ
Vocativo सम्यगाज्ञाः samyagājñāḥ
सम्यगाज्ञौ samyagājñau
सम्यगाज्ञाः samyagājñāḥ
Acusativo सम्यगाज्ञाम् samyagājñām
सम्यगाज्ञौ samyagājñau
सम्यगाज्ञः samyagājñaḥ
Instrumental सम्यगाज्ञा samyagājñā
सम्यगाज्ञाभ्याम् samyagājñābhyām
सम्यगाज्ञाभिः samyagājñābhiḥ
Dativo सम्यगाज्ञे samyagājñe
सम्यगाज्ञाभ्याम् samyagājñābhyām
सम्यगाज्ञाभ्यः samyagājñābhyaḥ
Ablativo सम्यगाज्ञः samyagājñaḥ
सम्यगाज्ञाभ्याम् samyagājñābhyām
सम्यगाज्ञाभ्यः samyagājñābhyaḥ
Genitivo सम्यगाज्ञः samyagājñaḥ
सम्यगाज्ञोः samyagājñoḥ
सम्यगाज्ञाम् samyagājñām
Locativo सम्यगाज्ञि samyagājñi
सम्यगाज्ञोः samyagājñoḥ
सम्यगाज्ञासु samyagājñāsu