Sanskrit tools

Sanskrit declension


Declension of सम्यगुक्त samyagukta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यगुक्तम् samyaguktam
सम्यगुक्ते samyagukte
सम्यगुक्तानि samyaguktāni
Vocative सम्यगुक्त samyagukta
सम्यगुक्ते samyagukte
सम्यगुक्तानि samyaguktāni
Accusative सम्यगुक्तम् samyaguktam
सम्यगुक्ते samyagukte
सम्यगुक्तानि samyaguktāni
Instrumental सम्यगुक्तेन samyaguktena
सम्यगुक्ताभ्याम् samyaguktābhyām
सम्यगुक्तैः samyaguktaiḥ
Dative सम्यगुक्ताय samyaguktāya
सम्यगुक्ताभ्याम् samyaguktābhyām
सम्यगुक्तेभ्यः samyaguktebhyaḥ
Ablative सम्यगुक्तात् samyaguktāt
सम्यगुक्ताभ्याम् samyaguktābhyām
सम्यगुक्तेभ्यः samyaguktebhyaḥ
Genitive सम्यगुक्तस्य samyaguktasya
सम्यगुक्तयोः samyaguktayoḥ
सम्यगुक्तानाम् samyaguktānām
Locative सम्यगुक्ते samyagukte
सम्यगुक्तयोः samyaguktayoḥ
सम्यगुक्तेषु samyagukteṣu