Herramientas de sánscrito

Declinación del sánscrito


Declinación de सम्यगुक्त samyagukta, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सम्यगुक्तम् samyaguktam
सम्यगुक्ते samyagukte
सम्यगुक्तानि samyaguktāni
Vocativo सम्यगुक्त samyagukta
सम्यगुक्ते samyagukte
सम्यगुक्तानि samyaguktāni
Acusativo सम्यगुक्तम् samyaguktam
सम्यगुक्ते samyagukte
सम्यगुक्तानि samyaguktāni
Instrumental सम्यगुक्तेन samyaguktena
सम्यगुक्ताभ्याम् samyaguktābhyām
सम्यगुक्तैः samyaguktaiḥ
Dativo सम्यगुक्ताय samyaguktāya
सम्यगुक्ताभ्याम् samyaguktābhyām
सम्यगुक्तेभ्यः samyaguktebhyaḥ
Ablativo सम्यगुक्तात् samyaguktāt
सम्यगुक्ताभ्याम् samyaguktābhyām
सम्यगुक्तेभ्यः samyaguktebhyaḥ
Genitivo सम्यगुक्तस्य samyaguktasya
सम्यगुक्तयोः samyaguktayoḥ
सम्यगुक्तानाम् samyaguktānām
Locativo सम्यगुक्ते samyagukte
सम्यगुक्तयोः samyaguktayoḥ
सम्यगुक्तेषु samyagukteṣu