| Singular | Dual | Plural |
Nominative |
सम्यग्गता
samyaggatā
|
सम्यग्गते
samyaggate
|
सम्यग्गताः
samyaggatāḥ
|
Vocative |
सम्यग्गते
samyaggate
|
सम्यग्गते
samyaggate
|
सम्यग्गताः
samyaggatāḥ
|
Accusative |
सम्यग्गताम्
samyaggatām
|
सम्यग्गते
samyaggate
|
सम्यग्गताः
samyaggatāḥ
|
Instrumental |
सम्यग्गतया
samyaggatayā
|
सम्यग्गताभ्याम्
samyaggatābhyām
|
सम्यग्गताभिः
samyaggatābhiḥ
|
Dative |
सम्यग्गतायै
samyaggatāyai
|
सम्यग्गताभ्याम्
samyaggatābhyām
|
सम्यग्गताभ्यः
samyaggatābhyaḥ
|
Ablative |
सम्यग्गतायाः
samyaggatāyāḥ
|
सम्यग्गताभ्याम्
samyaggatābhyām
|
सम्यग्गताभ्यः
samyaggatābhyaḥ
|
Genitive |
सम्यग्गतायाः
samyaggatāyāḥ
|
सम्यग्गतयोः
samyaggatayoḥ
|
सम्यग्गतानाम्
samyaggatānām
|
Locative |
सम्यग्गतायाम्
samyaggatāyām
|
सम्यग्गतयोः
samyaggatayoḥ
|
सम्यग्गतासु
samyaggatāsu
|