Sanskrit tools

Sanskrit declension


Declension of सम्यग्गता samyaggatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्गता samyaggatā
सम्यग्गते samyaggate
सम्यग्गताः samyaggatāḥ
Vocative सम्यग्गते samyaggate
सम्यग्गते samyaggate
सम्यग्गताः samyaggatāḥ
Accusative सम्यग्गताम् samyaggatām
सम्यग्गते samyaggate
सम्यग्गताः samyaggatāḥ
Instrumental सम्यग्गतया samyaggatayā
सम्यग्गताभ्याम् samyaggatābhyām
सम्यग्गताभिः samyaggatābhiḥ
Dative सम्यग्गतायै samyaggatāyai
सम्यग्गताभ्याम् samyaggatābhyām
सम्यग्गताभ्यः samyaggatābhyaḥ
Ablative सम्यग्गतायाः samyaggatāyāḥ
सम्यग्गताभ्याम् samyaggatābhyām
सम्यग्गताभ्यः samyaggatābhyaḥ
Genitive सम्यग्गतायाः samyaggatāyāḥ
सम्यग्गतयोः samyaggatayoḥ
सम्यग्गतानाम् samyaggatānām
Locative सम्यग्गतायाम् samyaggatāyām
सम्यग्गतयोः samyaggatayoḥ
सम्यग्गतासु samyaggatāsu