Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सम्यग्गता samyaggatā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सम्यग्गता samyaggatā
सम्यग्गते samyaggate
सम्यग्गताः samyaggatāḥ
Vocativo सम्यग्गते samyaggate
सम्यग्गते samyaggate
सम्यग्गताः samyaggatāḥ
Acusativo सम्यग्गताम् samyaggatām
सम्यग्गते samyaggate
सम्यग्गताः samyaggatāḥ
Instrumental सम्यग्गतया samyaggatayā
सम्यग्गताभ्याम् samyaggatābhyām
सम्यग्गताभिः samyaggatābhiḥ
Dativo सम्यग्गतायै samyaggatāyai
सम्यग्गताभ्याम् samyaggatābhyām
सम्यग्गताभ्यः samyaggatābhyaḥ
Ablativo सम्यग्गतायाः samyaggatāyāḥ
सम्यग्गताभ्याम् samyaggatābhyām
सम्यग्गताभ्यः samyaggatābhyaḥ
Genitivo सम्यग्गतायाः samyaggatāyāḥ
सम्यग्गतयोः samyaggatayoḥ
सम्यग्गतानाम् samyaggatānām
Locativo सम्यग्गतायाम् samyaggatāyām
सम्यग्गतयोः samyaggatayoḥ
सम्यग्गतासु samyaggatāsu