Sanskrit tools

Sanskrit declension


Declension of सम्यग्घुता samyagghutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्घुता samyagghutā
सम्यग्घुते samyagghute
सम्यग्घुताः samyagghutāḥ
Vocative सम्यग्घुते samyagghute
सम्यग्घुते samyagghute
सम्यग्घुताः samyagghutāḥ
Accusative सम्यग्घुताम् samyagghutām
सम्यग्घुते samyagghute
सम्यग्घुताः samyagghutāḥ
Instrumental सम्यग्घुतया samyagghutayā
सम्यग्घुताभ्याम् samyagghutābhyām
सम्यग्घुताभिः samyagghutābhiḥ
Dative सम्यग्घुतायै samyagghutāyai
सम्यग्घुताभ्याम् samyagghutābhyām
सम्यग्घुताभ्यः samyagghutābhyaḥ
Ablative सम्यग्घुतायाः samyagghutāyāḥ
सम्यग्घुताभ्याम् samyagghutābhyām
सम्यग्घुताभ्यः samyagghutābhyaḥ
Genitive सम्यग्घुतायाः samyagghutāyāḥ
सम्यग्घुतयोः samyagghutayoḥ
सम्यग्घुतानाम् samyagghutānām
Locative सम्यग्घुतायाम् samyagghutāyām
सम्यग्घुतयोः samyagghutayoḥ
सम्यग्घुतासु samyagghutāsu