| Singular | Dual | Plural |
Nominativo |
सम्यग्घुता
samyagghutā
|
सम्यग्घुते
samyagghute
|
सम्यग्घुताः
samyagghutāḥ
|
Vocativo |
सम्यग्घुते
samyagghute
|
सम्यग्घुते
samyagghute
|
सम्यग्घुताः
samyagghutāḥ
|
Acusativo |
सम्यग्घुताम्
samyagghutām
|
सम्यग्घुते
samyagghute
|
सम्यग्घुताः
samyagghutāḥ
|
Instrumental |
सम्यग्घुतया
samyagghutayā
|
सम्यग्घुताभ्याम्
samyagghutābhyām
|
सम्यग्घुताभिः
samyagghutābhiḥ
|
Dativo |
सम्यग्घुतायै
samyagghutāyai
|
सम्यग्घुताभ्याम्
samyagghutābhyām
|
सम्यग्घुताभ्यः
samyagghutābhyaḥ
|
Ablativo |
सम्यग्घुतायाः
samyagghutāyāḥ
|
सम्यग्घुताभ्याम्
samyagghutābhyām
|
सम्यग्घुताभ्यः
samyagghutābhyaḥ
|
Genitivo |
सम्यग्घुतायाः
samyagghutāyāḥ
|
सम्यग्घुतयोः
samyagghutayoḥ
|
सम्यग्घुतानाम्
samyagghutānām
|
Locativo |
सम्यग्घुतायाम्
samyagghutāyām
|
सम्यग्घुतयोः
samyagghutayoḥ
|
सम्यग्घुतासु
samyagghutāsu
|