Sanskrit tools

Sanskrit declension


Declension of सम्यग्ज्ञान samyagjñāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्ज्ञानम् samyagjñānam
सम्यग्ज्ञाने samyagjñāne
सम्यग्ज्ञानानि samyagjñānāni
Vocative सम्यग्ज्ञान samyagjñāna
सम्यग्ज्ञाने samyagjñāne
सम्यग्ज्ञानानि samyagjñānāni
Accusative सम्यग्ज्ञानम् samyagjñānam
सम्यग्ज्ञाने samyagjñāne
सम्यग्ज्ञानानि samyagjñānāni
Instrumental सम्यग्ज्ञानेन samyagjñānena
सम्यग्ज्ञानाभ्याम् samyagjñānābhyām
सम्यग्ज्ञानैः samyagjñānaiḥ
Dative सम्यग्ज्ञानाय samyagjñānāya
सम्यग्ज्ञानाभ्याम् samyagjñānābhyām
सम्यग्ज्ञानेभ्यः samyagjñānebhyaḥ
Ablative सम्यग्ज्ञानात् samyagjñānāt
सम्यग्ज्ञानाभ्याम् samyagjñānābhyām
सम्यग्ज्ञानेभ्यः samyagjñānebhyaḥ
Genitive सम्यग्ज्ञानस्य samyagjñānasya
सम्यग्ज्ञानयोः samyagjñānayoḥ
सम्यग्ज्ञानानाम् samyagjñānānām
Locative सम्यग्ज्ञाने samyagjñāne
सम्यग्ज्ञानयोः samyagjñānayoḥ
सम्यग्ज्ञानेषु samyagjñāneṣu