| Singular | Dual | Plural |
Nominativo |
सम्यग्ज्ञानम्
samyagjñānam
|
सम्यग्ज्ञाने
samyagjñāne
|
सम्यग्ज्ञानानि
samyagjñānāni
|
Vocativo |
सम्यग्ज्ञान
samyagjñāna
|
सम्यग्ज्ञाने
samyagjñāne
|
सम्यग्ज्ञानानि
samyagjñānāni
|
Acusativo |
सम्यग्ज्ञानम्
samyagjñānam
|
सम्यग्ज्ञाने
samyagjñāne
|
सम्यग्ज्ञानानि
samyagjñānāni
|
Instrumental |
सम्यग्ज्ञानेन
samyagjñānena
|
सम्यग्ज्ञानाभ्याम्
samyagjñānābhyām
|
सम्यग्ज्ञानैः
samyagjñānaiḥ
|
Dativo |
सम्यग्ज्ञानाय
samyagjñānāya
|
सम्यग्ज्ञानाभ्याम्
samyagjñānābhyām
|
सम्यग्ज्ञानेभ्यः
samyagjñānebhyaḥ
|
Ablativo |
सम्यग्ज्ञानात्
samyagjñānāt
|
सम्यग्ज्ञानाभ्याम्
samyagjñānābhyām
|
सम्यग्ज्ञानेभ्यः
samyagjñānebhyaḥ
|
Genitivo |
सम्यग्ज्ञानस्य
samyagjñānasya
|
सम्यग्ज्ञानयोः
samyagjñānayoḥ
|
सम्यग्ज्ञानानाम्
samyagjñānānām
|
Locativo |
सम्यग्ज्ञाने
samyagjñāne
|
सम्यग्ज्ञानयोः
samyagjñānayoḥ
|
सम्यग्ज्ञानेषु
samyagjñāneṣu
|