| Singular | Dual | Plural |
Nominative |
सम्यग्ज्ञानत्वम्
samyagjñānatvam
|
सम्यग्ज्ञानत्वे
samyagjñānatve
|
सम्यग्ज्ञानत्वानि
samyagjñānatvāni
|
Vocative |
सम्यग्ज्ञानत्व
samyagjñānatva
|
सम्यग्ज्ञानत्वे
samyagjñānatve
|
सम्यग्ज्ञानत्वानि
samyagjñānatvāni
|
Accusative |
सम्यग्ज्ञानत्वम्
samyagjñānatvam
|
सम्यग्ज्ञानत्वे
samyagjñānatve
|
सम्यग्ज्ञानत्वानि
samyagjñānatvāni
|
Instrumental |
सम्यग्ज्ञानत्वेन
samyagjñānatvena
|
सम्यग्ज्ञानत्वाभ्याम्
samyagjñānatvābhyām
|
सम्यग्ज्ञानत्वैः
samyagjñānatvaiḥ
|
Dative |
सम्यग्ज्ञानत्वाय
samyagjñānatvāya
|
सम्यग्ज्ञानत्वाभ्याम्
samyagjñānatvābhyām
|
सम्यग्ज्ञानत्वेभ्यः
samyagjñānatvebhyaḥ
|
Ablative |
सम्यग्ज्ञानत्वात्
samyagjñānatvāt
|
सम्यग्ज्ञानत्वाभ्याम्
samyagjñānatvābhyām
|
सम्यग्ज्ञानत्वेभ्यः
samyagjñānatvebhyaḥ
|
Genitive |
सम्यग्ज्ञानत्वस्य
samyagjñānatvasya
|
सम्यग्ज्ञानत्वयोः
samyagjñānatvayoḥ
|
सम्यग्ज्ञानत्वानाम्
samyagjñānatvānām
|
Locative |
सम्यग्ज्ञानत्वे
samyagjñānatve
|
सम्यग्ज्ञानत्वयोः
samyagjñānatvayoḥ
|
सम्यग्ज्ञानत्वेषु
samyagjñānatveṣu
|