Sanskrit tools

Sanskrit declension


Declension of सम्यग्ज्ञानत्व samyagjñānatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्ज्ञानत्वम् samyagjñānatvam
सम्यग्ज्ञानत्वे samyagjñānatve
सम्यग्ज्ञानत्वानि samyagjñānatvāni
Vocative सम्यग्ज्ञानत्व samyagjñānatva
सम्यग्ज्ञानत्वे samyagjñānatve
सम्यग्ज्ञानत्वानि samyagjñānatvāni
Accusative सम्यग्ज्ञानत्वम् samyagjñānatvam
सम्यग्ज्ञानत्वे samyagjñānatve
सम्यग्ज्ञानत्वानि samyagjñānatvāni
Instrumental सम्यग्ज्ञानत्वेन samyagjñānatvena
सम्यग्ज्ञानत्वाभ्याम् samyagjñānatvābhyām
सम्यग्ज्ञानत्वैः samyagjñānatvaiḥ
Dative सम्यग्ज्ञानत्वाय samyagjñānatvāya
सम्यग्ज्ञानत्वाभ्याम् samyagjñānatvābhyām
सम्यग्ज्ञानत्वेभ्यः samyagjñānatvebhyaḥ
Ablative सम्यग्ज्ञानत्वात् samyagjñānatvāt
सम्यग्ज्ञानत्वाभ्याम् samyagjñānatvābhyām
सम्यग्ज्ञानत्वेभ्यः samyagjñānatvebhyaḥ
Genitive सम्यग्ज्ञानत्वस्य samyagjñānatvasya
सम्यग्ज्ञानत्वयोः samyagjñānatvayoḥ
सम्यग्ज्ञानत्वानाम् samyagjñānatvānām
Locative सम्यग्ज्ञानत्वे samyagjñānatve
सम्यग्ज्ञानत्वयोः samyagjñānatvayoḥ
सम्यग्ज्ञानत्वेषु samyagjñānatveṣu