Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सम्यग्ज्ञानत्व samyagjñānatva, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सम्यग्ज्ञानत्वम् samyagjñānatvam
सम्यग्ज्ञानत्वे samyagjñānatve
सम्यग्ज्ञानत्वानि samyagjñānatvāni
Vocativo सम्यग्ज्ञानत्व samyagjñānatva
सम्यग्ज्ञानत्वे samyagjñānatve
सम्यग्ज्ञानत्वानि samyagjñānatvāni
Acusativo सम्यग्ज्ञानत्वम् samyagjñānatvam
सम्यग्ज्ञानत्वे samyagjñānatve
सम्यग्ज्ञानत्वानि samyagjñānatvāni
Instrumental सम्यग्ज्ञानत्वेन samyagjñānatvena
सम्यग्ज्ञानत्वाभ्याम् samyagjñānatvābhyām
सम्यग्ज्ञानत्वैः samyagjñānatvaiḥ
Dativo सम्यग्ज्ञानत्वाय samyagjñānatvāya
सम्यग्ज्ञानत्वाभ्याम् samyagjñānatvābhyām
सम्यग्ज्ञानत्वेभ्यः samyagjñānatvebhyaḥ
Ablativo सम्यग्ज्ञानत्वात् samyagjñānatvāt
सम्यग्ज्ञानत्वाभ्याम् samyagjñānatvābhyām
सम्यग्ज्ञानत्वेभ्यः samyagjñānatvebhyaḥ
Genitivo सम्यग्ज्ञानत्वस्य samyagjñānatvasya
सम्यग्ज्ञानत्वयोः samyagjñānatvayoḥ
सम्यग्ज्ञानत्वानाम् samyagjñānatvānām
Locativo सम्यग्ज्ञानत्वे samyagjñānatve
सम्यग्ज्ञानत्वयोः samyagjñānatvayoḥ
सम्यग्ज्ञानत्वेषु samyagjñānatveṣu