Sanskrit tools

Sanskrit declension


Declension of सम्यग्दण्डन samyagdaṇḍana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्दण्डनम् samyagdaṇḍanam
सम्यग्दण्डने samyagdaṇḍane
सम्यग्दण्डनानि samyagdaṇḍanāni
Vocative सम्यग्दण्डन samyagdaṇḍana
सम्यग्दण्डने samyagdaṇḍane
सम्यग्दण्डनानि samyagdaṇḍanāni
Accusative सम्यग्दण्डनम् samyagdaṇḍanam
सम्यग्दण्डने samyagdaṇḍane
सम्यग्दण्डनानि samyagdaṇḍanāni
Instrumental सम्यग्दण्डनेन samyagdaṇḍanena
सम्यग्दण्डनाभ्याम् samyagdaṇḍanābhyām
सम्यग्दण्डनैः samyagdaṇḍanaiḥ
Dative सम्यग्दण्डनाय samyagdaṇḍanāya
सम्यग्दण्डनाभ्याम् samyagdaṇḍanābhyām
सम्यग्दण्डनेभ्यः samyagdaṇḍanebhyaḥ
Ablative सम्यग्दण्डनात् samyagdaṇḍanāt
सम्यग्दण्डनाभ्याम् samyagdaṇḍanābhyām
सम्यग्दण्डनेभ्यः samyagdaṇḍanebhyaḥ
Genitive सम्यग्दण्डनस्य samyagdaṇḍanasya
सम्यग्दण्डनयोः samyagdaṇḍanayoḥ
सम्यग्दण्डनानाम् samyagdaṇḍanānām
Locative सम्यग्दण्डने samyagdaṇḍane
सम्यग्दण्डनयोः samyagdaṇḍanayoḥ
सम्यग्दण्डनेषु samyagdaṇḍaneṣu