| Singular | Dual | Plural |
Nominativo |
सम्यग्दण्डनम्
samyagdaṇḍanam
|
सम्यग्दण्डने
samyagdaṇḍane
|
सम्यग्दण्डनानि
samyagdaṇḍanāni
|
Vocativo |
सम्यग्दण्डन
samyagdaṇḍana
|
सम्यग्दण्डने
samyagdaṇḍane
|
सम्यग्दण्डनानि
samyagdaṇḍanāni
|
Acusativo |
सम्यग्दण्डनम्
samyagdaṇḍanam
|
सम्यग्दण्डने
samyagdaṇḍane
|
सम्यग्दण्डनानि
samyagdaṇḍanāni
|
Instrumental |
सम्यग्दण्डनेन
samyagdaṇḍanena
|
सम्यग्दण्डनाभ्याम्
samyagdaṇḍanābhyām
|
सम्यग्दण्डनैः
samyagdaṇḍanaiḥ
|
Dativo |
सम्यग्दण्डनाय
samyagdaṇḍanāya
|
सम्यग्दण्डनाभ्याम्
samyagdaṇḍanābhyām
|
सम्यग्दण्डनेभ्यः
samyagdaṇḍanebhyaḥ
|
Ablativo |
सम्यग्दण्डनात्
samyagdaṇḍanāt
|
सम्यग्दण्डनाभ्याम्
samyagdaṇḍanābhyām
|
सम्यग्दण्डनेभ्यः
samyagdaṇḍanebhyaḥ
|
Genitivo |
सम्यग्दण्डनस्य
samyagdaṇḍanasya
|
सम्यग्दण्डनयोः
samyagdaṇḍanayoḥ
|
सम्यग्दण्डनानाम्
samyagdaṇḍanānām
|
Locativo |
सम्यग्दण्डने
samyagdaṇḍane
|
सम्यग्दण्डनयोः
samyagdaṇḍanayoḥ
|
सम्यग्दण्डनेषु
samyagdaṇḍaneṣu
|