Sanskrit tools

Sanskrit declension


Declension of सम्यग्दर्शन samyagdarśana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्दर्शनम् samyagdarśanam
सम्यग्दर्शने samyagdarśane
सम्यग्दर्शनानि samyagdarśanāni
Vocative सम्यग्दर्शन samyagdarśana
सम्यग्दर्शने samyagdarśane
सम्यग्दर्शनानि samyagdarśanāni
Accusative सम्यग्दर्शनम् samyagdarśanam
सम्यग्दर्शने samyagdarśane
सम्यग्दर्शनानि samyagdarśanāni
Instrumental सम्यग्दर्शनेन samyagdarśanena
सम्यग्दर्शनाभ्याम् samyagdarśanābhyām
सम्यग्दर्शनैः samyagdarśanaiḥ
Dative सम्यग्दर्शनाय samyagdarśanāya
सम्यग्दर्शनाभ्याम् samyagdarśanābhyām
सम्यग्दर्शनेभ्यः samyagdarśanebhyaḥ
Ablative सम्यग्दर्शनात् samyagdarśanāt
सम्यग्दर्शनाभ्याम् samyagdarśanābhyām
सम्यग्दर्शनेभ्यः samyagdarśanebhyaḥ
Genitive सम्यग्दर्शनस्य samyagdarśanasya
सम्यग्दर्शनयोः samyagdarśanayoḥ
सम्यग्दर्शनानाम् samyagdarśanānām
Locative सम्यग्दर्शने samyagdarśane
सम्यग्दर्शनयोः samyagdarśanayoḥ
सम्यग्दर्शनेषु samyagdarśaneṣu