| Singular | Dual | Plural |
Nominativo |
सम्यग्दर्शनम्
samyagdarśanam
|
सम्यग्दर्शने
samyagdarśane
|
सम्यग्दर्शनानि
samyagdarśanāni
|
Vocativo |
सम्यग्दर्शन
samyagdarśana
|
सम्यग्दर्शने
samyagdarśane
|
सम्यग्दर्शनानि
samyagdarśanāni
|
Acusativo |
सम्यग्दर्शनम्
samyagdarśanam
|
सम्यग्दर्शने
samyagdarśane
|
सम्यग्दर्शनानि
samyagdarśanāni
|
Instrumental |
सम्यग्दर्शनेन
samyagdarśanena
|
सम्यग्दर्शनाभ्याम्
samyagdarśanābhyām
|
सम्यग्दर्शनैः
samyagdarśanaiḥ
|
Dativo |
सम्यग्दर्शनाय
samyagdarśanāya
|
सम्यग्दर्शनाभ्याम्
samyagdarśanābhyām
|
सम्यग्दर्शनेभ्यः
samyagdarśanebhyaḥ
|
Ablativo |
सम्यग्दर्शनात्
samyagdarśanāt
|
सम्यग्दर्शनाभ्याम्
samyagdarśanābhyām
|
सम्यग्दर्शनेभ्यः
samyagdarśanebhyaḥ
|
Genitivo |
सम्यग्दर्शनस्य
samyagdarśanasya
|
सम्यग्दर्शनयोः
samyagdarśanayoḥ
|
सम्यग्दर्शनानाम्
samyagdarśanānām
|
Locativo |
सम्यग्दर्शने
samyagdarśane
|
सम्यग्दर्शनयोः
samyagdarśanayoḥ
|
सम्यग्दर्शनेषु
samyagdarśaneṣu
|