Sanskrit tools

Sanskrit declension


Declension of सम्यग्दर्शिनी samyagdarśinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सम्यग्दर्शिनी samyagdarśinī
सम्यग्दर्शिन्यौ samyagdarśinyau
सम्यग्दर्शिन्यः samyagdarśinyaḥ
Vocative सम्यग्दर्शिनि samyagdarśini
सम्यग्दर्शिन्यौ samyagdarśinyau
सम्यग्दर्शिन्यः samyagdarśinyaḥ
Accusative सम्यग्दर्शिनीम् samyagdarśinīm
सम्यग्दर्शिन्यौ samyagdarśinyau
सम्यग्दर्शिनीः samyagdarśinīḥ
Instrumental सम्यग्दर्शिन्या samyagdarśinyā
सम्यग्दर्शिनीभ्याम् samyagdarśinībhyām
सम्यग्दर्शिनीभिः samyagdarśinībhiḥ
Dative सम्यग्दर्शिन्यै samyagdarśinyai
सम्यग्दर्शिनीभ्याम् samyagdarśinībhyām
सम्यग्दर्शिनीभ्यः samyagdarśinībhyaḥ
Ablative सम्यग्दर्शिन्याः samyagdarśinyāḥ
सम्यग्दर्शिनीभ्याम् samyagdarśinībhyām
सम्यग्दर्शिनीभ्यः samyagdarśinībhyaḥ
Genitive सम्यग्दर्शिन्याः samyagdarśinyāḥ
सम्यग्दर्शिन्योः samyagdarśinyoḥ
सम्यग्दर्शिनीनाम् samyagdarśinīnām
Locative सम्यग्दर्शिन्याम् samyagdarśinyām
सम्यग्दर्शिन्योः samyagdarśinyoḥ
सम्यग्दर्शिनीषु samyagdarśinīṣu