Sanskrit tools

Sanskrit declension


Declension of सम्यग्दर्शिन् samyagdarśin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative सम्यग्दर्शि samyagdarśi
सम्यग्दर्शिनी samyagdarśinī
सम्यग्दर्शीनि samyagdarśīni
Vocative सम्यग्दर्शि samyagdarśi
सम्यग्दर्शिन् samyagdarśin
सम्यग्दर्शिनी samyagdarśinī
सम्यग्दर्शीनि samyagdarśīni
Accusative सम्यग्दर्शि samyagdarśi
सम्यग्दर्शिनी samyagdarśinī
सम्यग्दर्शीनि samyagdarśīni
Instrumental सम्यग्दर्शिना samyagdarśinā
सम्यग्दर्शिभ्याम् samyagdarśibhyām
सम्यग्दर्शिभिः samyagdarśibhiḥ
Dative सम्यग्दर्शिने samyagdarśine
सम्यग्दर्शिभ्याम् samyagdarśibhyām
सम्यग्दर्शिभ्यः samyagdarśibhyaḥ
Ablative सम्यग्दर्शिनः samyagdarśinaḥ
सम्यग्दर्शिभ्याम् samyagdarśibhyām
सम्यग्दर्शिभ्यः samyagdarśibhyaḥ
Genitive सम्यग्दर्शिनः samyagdarśinaḥ
सम्यग्दर्शिनोः samyagdarśinoḥ
सम्यग्दर्शिनाम् samyagdarśinām
Locative सम्यग्दर्शिनि samyagdarśini
सम्यग्दर्शिनोः samyagdarśinoḥ
सम्यग्दर्शिषु samyagdarśiṣu