Singular | Dual | Plural | |
Nominative |
सम्यग्दर्शि
samyagdarśi |
सम्यग्दर्शिनी
samyagdarśinī |
सम्यग्दर्शीनि
samyagdarśīni |
Vocative |
सम्यग्दर्शि
samyagdarśi सम्यग्दर्शिन् samyagdarśin |
सम्यग्दर्शिनी
samyagdarśinī |
सम्यग्दर्शीनि
samyagdarśīni |
Accusative |
सम्यग्दर्शि
samyagdarśi |
सम्यग्दर्शिनी
samyagdarśinī |
सम्यग्दर्शीनि
samyagdarśīni |
Instrumental |
सम्यग्दर्शिना
samyagdarśinā |
सम्यग्दर्शिभ्याम्
samyagdarśibhyām |
सम्यग्दर्शिभिः
samyagdarśibhiḥ |
Dative |
सम्यग्दर्शिने
samyagdarśine |
सम्यग्दर्शिभ्याम्
samyagdarśibhyām |
सम्यग्दर्शिभ्यः
samyagdarśibhyaḥ |
Ablative |
सम्यग्दर्शिनः
samyagdarśinaḥ |
सम्यग्दर्शिभ्याम्
samyagdarśibhyām |
सम्यग्दर्शिभ्यः
samyagdarśibhyaḥ |
Genitive |
सम्यग्दर्शिनः
samyagdarśinaḥ |
सम्यग्दर्शिनोः
samyagdarśinoḥ |
सम्यग्दर्शिनाम्
samyagdarśinām |
Locative |
सम्यग्दर्शिनि
samyagdarśini |
सम्यग्दर्शिनोः
samyagdarśinoḥ |
सम्यग्दर्शिषु
samyagdarśiṣu |