Singular | Dual | Plural | |
Nominativo |
सम्यग्दर्शि
samyagdarśi |
सम्यग्दर्शिनी
samyagdarśinī |
सम्यग्दर्शीनि
samyagdarśīni |
Vocativo |
सम्यग्दर्शि
samyagdarśi सम्यग्दर्शिन् samyagdarśin |
सम्यग्दर्शिनी
samyagdarśinī |
सम्यग्दर्शीनि
samyagdarśīni |
Acusativo |
सम्यग्दर्शि
samyagdarśi |
सम्यग्दर्शिनी
samyagdarśinī |
सम्यग्दर्शीनि
samyagdarśīni |
Instrumental |
सम्यग्दर्शिना
samyagdarśinā |
सम्यग्दर्शिभ्याम्
samyagdarśibhyām |
सम्यग्दर्शिभिः
samyagdarśibhiḥ |
Dativo |
सम्यग्दर्शिने
samyagdarśine |
सम्यग्दर्शिभ्याम्
samyagdarśibhyām |
सम्यग्दर्शिभ्यः
samyagdarśibhyaḥ |
Ablativo |
सम्यग्दर्शिनः
samyagdarśinaḥ |
सम्यग्दर्शिभ्याम्
samyagdarśibhyām |
सम्यग्दर्शिभ्यः
samyagdarśibhyaḥ |
Genitivo |
सम्यग्दर्शिनः
samyagdarśinaḥ |
सम्यग्दर्शिनोः
samyagdarśinoḥ |
सम्यग्दर्शिनाम्
samyagdarśinām |
Locativo |
सम्यग्दर्शिनि
samyagdarśini |
सम्यग्दर्शिनोः
samyagdarśinoḥ |
सम्यग्दर्शिषु
samyagdarśiṣu |