Sanskrit tools

Sanskrit declension


Declension of सम्यग्दृश् samyagdṛś, n.

Reference(s): Müller p. 77, §174 - .
SingularDualPlural
Nominative सम्यग्दृक् samyagdṛk
सम्यग्दृशी samyagdṛśī
सम्यग्दृंसि samyagdṛṁsi
Vocative सम्यग्दृक् samyagdṛk
सम्यग्दृशी samyagdṛśī
सम्यग्दृंसि samyagdṛṁsi
Accusative सम्यग्दृक् samyagdṛk
सम्यग्दृशी samyagdṛśī
सम्यग्दृंसि samyagdṛṁsi
Instrumental सम्यग्दृशा samyagdṛśā
सम्यग्दृग्भ्याम् samyagdṛgbhyām
सम्यग्दृग्भिः samyagdṛgbhiḥ
Dative सम्यग्दृशे samyagdṛśe
सम्यग्दृग्भ्याम् samyagdṛgbhyām
सम्यग्दृग्भ्यः samyagdṛgbhyaḥ
Ablative सम्यग्दृशः samyagdṛśaḥ
सम्यग्दृग्भ्याम् samyagdṛgbhyām
सम्यग्दृग्भ्यः samyagdṛgbhyaḥ
Genitive सम्यग्दृशः samyagdṛśaḥ
सम्यग्दृशोः samyagdṛśoḥ
सम्यग्दृशाम् samyagdṛśām
Locative सम्यग्दृशि samyagdṛśi
सम्यग्दृशोः samyagdṛśoḥ
सम्यग्दृक्षु samyagdṛkṣu