| Singular | Dual | Plural |
Nominativo |
सम्यग्दृक्
samyagdṛk
|
सम्यग्दृशी
samyagdṛśī
|
सम्यग्दृंसि
samyagdṛṁsi
|
Vocativo |
सम्यग्दृक्
samyagdṛk
|
सम्यग्दृशी
samyagdṛśī
|
सम्यग्दृंसि
samyagdṛṁsi
|
Acusativo |
सम्यग्दृक्
samyagdṛk
|
सम्यग्दृशी
samyagdṛśī
|
सम्यग्दृंसि
samyagdṛṁsi
|
Instrumental |
सम्यग्दृशा
samyagdṛśā
|
सम्यग्दृग्भ्याम्
samyagdṛgbhyām
|
सम्यग्दृग्भिः
samyagdṛgbhiḥ
|
Dativo |
सम्यग्दृशे
samyagdṛśe
|
सम्यग्दृग्भ्याम्
samyagdṛgbhyām
|
सम्यग्दृग्भ्यः
samyagdṛgbhyaḥ
|
Ablativo |
सम्यग्दृशः
samyagdṛśaḥ
|
सम्यग्दृग्भ्याम्
samyagdṛgbhyām
|
सम्यग्दृग्भ्यः
samyagdṛgbhyaḥ
|
Genitivo |
सम्यग्दृशः
samyagdṛśaḥ
|
सम्यग्दृशोः
samyagdṛśoḥ
|
सम्यग्दृशाम्
samyagdṛśām
|
Locativo |
सम्यग्दृशि
samyagdṛśi
|
सम्यग्दृशोः
samyagdṛśoḥ
|
सम्यग्दृक्षु
samyagdṛkṣu
|