Sanskrit tools

Sanskrit declension


Declension of सम्यग्दृष्टि samyagdṛṣṭi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्दृष्टि samyagdṛṣṭi
सम्यग्दृष्टिनी samyagdṛṣṭinī
सम्यग्दृष्टीनि samyagdṛṣṭīni
Vocative सम्यग्दृष्टे samyagdṛṣṭe
सम्यग्दृष्टि samyagdṛṣṭi
सम्यग्दृष्टिनी samyagdṛṣṭinī
सम्यग्दृष्टीनि samyagdṛṣṭīni
Accusative सम्यग्दृष्टि samyagdṛṣṭi
सम्यग्दृष्टिनी samyagdṛṣṭinī
सम्यग्दृष्टीनि samyagdṛṣṭīni
Instrumental सम्यग्दृष्टिना samyagdṛṣṭinā
सम्यग्दृष्टिभ्याम् samyagdṛṣṭibhyām
सम्यग्दृष्टिभिः samyagdṛṣṭibhiḥ
Dative सम्यग्दृष्टिने samyagdṛṣṭine
सम्यग्दृष्टिभ्याम् samyagdṛṣṭibhyām
सम्यग्दृष्टिभ्यः samyagdṛṣṭibhyaḥ
Ablative सम्यग्दृष्टिनः samyagdṛṣṭinaḥ
सम्यग्दृष्टिभ्याम् samyagdṛṣṭibhyām
सम्यग्दृष्टिभ्यः samyagdṛṣṭibhyaḥ
Genitive सम्यग्दृष्टिनः samyagdṛṣṭinaḥ
सम्यग्दृष्टिनोः samyagdṛṣṭinoḥ
सम्यग्दृष्टीनाम् samyagdṛṣṭīnām
Locative सम्यग्दृष्टिनि samyagdṛṣṭini
सम्यग्दृष्टिनोः samyagdṛṣṭinoḥ
सम्यग्दृष्टिषु samyagdṛṣṭiṣu