Herramientas de sánscrito

Declinación del sánscrito


Declinación de सम्यग्दृष्टि samyagdṛṣṭi, n.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सम्यग्दृष्टि samyagdṛṣṭi
सम्यग्दृष्टिनी samyagdṛṣṭinī
सम्यग्दृष्टीनि samyagdṛṣṭīni
Vocativo सम्यग्दृष्टे samyagdṛṣṭe
सम्यग्दृष्टि samyagdṛṣṭi
सम्यग्दृष्टिनी samyagdṛṣṭinī
सम्यग्दृष्टीनि samyagdṛṣṭīni
Acusativo सम्यग्दृष्टि samyagdṛṣṭi
सम्यग्दृष्टिनी samyagdṛṣṭinī
सम्यग्दृष्टीनि samyagdṛṣṭīni
Instrumental सम्यग्दृष्टिना samyagdṛṣṭinā
सम्यग्दृष्टिभ्याम् samyagdṛṣṭibhyām
सम्यग्दृष्टिभिः samyagdṛṣṭibhiḥ
Dativo सम्यग्दृष्टिने samyagdṛṣṭine
सम्यग्दृष्टिभ्याम् samyagdṛṣṭibhyām
सम्यग्दृष्टिभ्यः samyagdṛṣṭibhyaḥ
Ablativo सम्यग्दृष्टिनः samyagdṛṣṭinaḥ
सम्यग्दृष्टिभ्याम् samyagdṛṣṭibhyām
सम्यग्दृष्टिभ्यः samyagdṛṣṭibhyaḥ
Genitivo सम्यग्दृष्टिनः samyagdṛṣṭinaḥ
सम्यग्दृष्टिनोः samyagdṛṣṭinoḥ
सम्यग्दृष्टीनाम् samyagdṛṣṭīnām
Locativo सम्यग्दृष्टिनि samyagdṛṣṭini
सम्यग्दृष्टिनोः samyagdṛṣṭinoḥ
सम्यग्दृष्टिषु samyagdṛṣṭiṣu