Singular | Dual | Plural | |
Nominativo |
सम्यग्दृष्टि
samyagdṛṣṭi |
सम्यग्दृष्टिनी
samyagdṛṣṭinī |
सम्यग्दृष्टीनि
samyagdṛṣṭīni |
Vocativo |
सम्यग्दृष्टे
samyagdṛṣṭe सम्यग्दृष्टि samyagdṛṣṭi |
सम्यग्दृष्टिनी
samyagdṛṣṭinī |
सम्यग्दृष्टीनि
samyagdṛṣṭīni |
Acusativo |
सम्यग्दृष्टि
samyagdṛṣṭi |
सम्यग्दृष्टिनी
samyagdṛṣṭinī |
सम्यग्दृष्टीनि
samyagdṛṣṭīni |
Instrumental |
सम्यग्दृष्टिना
samyagdṛṣṭinā |
सम्यग्दृष्टिभ्याम्
samyagdṛṣṭibhyām |
सम्यग्दृष्टिभिः
samyagdṛṣṭibhiḥ |
Dativo |
सम्यग्दृष्टिने
samyagdṛṣṭine |
सम्यग्दृष्टिभ्याम्
samyagdṛṣṭibhyām |
सम्यग्दृष्टिभ्यः
samyagdṛṣṭibhyaḥ |
Ablativo |
सम्यग्दृष्टिनः
samyagdṛṣṭinaḥ |
सम्यग्दृष्टिभ्याम्
samyagdṛṣṭibhyām |
सम्यग्दृष्टिभ्यः
samyagdṛṣṭibhyaḥ |
Genitivo |
सम्यग्दृष्टिनः
samyagdṛṣṭinaḥ |
सम्यग्दृष्टिनोः
samyagdṛṣṭinoḥ |
सम्यग्दृष्टीनाम्
samyagdṛṣṭīnām |
Locativo |
सम्यग्दृष्टिनि
samyagdṛṣṭini |
सम्यग्दृष्टिनोः
samyagdṛṣṭinoḥ |
सम्यग्दृष्टिषु
samyagdṛṣṭiṣu |