Sanskrit tools

Sanskrit declension


Declension of सम्यग्बोध samyagbodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्बोधः samyagbodhaḥ
सम्यग्बोधौ samyagbodhau
सम्यग्बोधाः samyagbodhāḥ
Vocative सम्यग्बोध samyagbodha
सम्यग्बोधौ samyagbodhau
सम्यग्बोधाः samyagbodhāḥ
Accusative सम्यग्बोधम् samyagbodham
सम्यग्बोधौ samyagbodhau
सम्यग्बोधान् samyagbodhān
Instrumental सम्यग्बोधेन samyagbodhena
सम्यग्बोधाभ्याम् samyagbodhābhyām
सम्यग्बोधैः samyagbodhaiḥ
Dative सम्यग्बोधाय samyagbodhāya
सम्यग्बोधाभ्याम् samyagbodhābhyām
सम्यग्बोधेभ्यः samyagbodhebhyaḥ
Ablative सम्यग्बोधात् samyagbodhāt
सम्यग्बोधाभ्याम् samyagbodhābhyām
सम्यग्बोधेभ्यः samyagbodhebhyaḥ
Genitive सम्यग्बोधस्य samyagbodhasya
सम्यग्बोधयोः samyagbodhayoḥ
सम्यग्बोधानाम् samyagbodhānām
Locative सम्यग्बोधे samyagbodhe
सम्यग्बोधयोः samyagbodhayoḥ
सम्यग्बोधेषु samyagbodheṣu