| Singular | Dual | Plural |
Nominativo |
सम्यग्बोधः
samyagbodhaḥ
|
सम्यग्बोधौ
samyagbodhau
|
सम्यग्बोधाः
samyagbodhāḥ
|
Vocativo |
सम्यग्बोध
samyagbodha
|
सम्यग्बोधौ
samyagbodhau
|
सम्यग्बोधाः
samyagbodhāḥ
|
Acusativo |
सम्यग्बोधम्
samyagbodham
|
सम्यग्बोधौ
samyagbodhau
|
सम्यग्बोधान्
samyagbodhān
|
Instrumental |
सम्यग्बोधेन
samyagbodhena
|
सम्यग्बोधाभ्याम्
samyagbodhābhyām
|
सम्यग्बोधैः
samyagbodhaiḥ
|
Dativo |
सम्यग्बोधाय
samyagbodhāya
|
सम्यग्बोधाभ्याम्
samyagbodhābhyām
|
सम्यग्बोधेभ्यः
samyagbodhebhyaḥ
|
Ablativo |
सम्यग्बोधात्
samyagbodhāt
|
सम्यग्बोधाभ्याम्
samyagbodhābhyām
|
सम्यग्बोधेभ्यः
samyagbodhebhyaḥ
|
Genitivo |
सम्यग्बोधस्य
samyagbodhasya
|
सम्यग्बोधयोः
samyagbodhayoḥ
|
सम्यग्बोधानाम्
samyagbodhānām
|
Locativo |
सम्यग्बोधे
samyagbodhe
|
सम्यग्बोधयोः
samyagbodhayoḥ
|
सम्यग्बोधेषु
samyagbodheṣu
|