Sanskrit tools

Sanskrit declension


Declension of सम्यग्वर्तमाना samyagvartamānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्वर्तमाना samyagvartamānā
सम्यग्वर्तमाने samyagvartamāne
सम्यग्वर्तमानाः samyagvartamānāḥ
Vocative सम्यग्वर्तमाने samyagvartamāne
सम्यग्वर्तमाने samyagvartamāne
सम्यग्वर्तमानाः samyagvartamānāḥ
Accusative सम्यग्वर्तमानाम् samyagvartamānām
सम्यग्वर्तमाने samyagvartamāne
सम्यग्वर्तमानाः samyagvartamānāḥ
Instrumental सम्यग्वर्तमानया samyagvartamānayā
सम्यग्वर्तमानाभ्याम् samyagvartamānābhyām
सम्यग्वर्तमानाभिः samyagvartamānābhiḥ
Dative सम्यग्वर्तमानायै samyagvartamānāyai
सम्यग्वर्तमानाभ्याम् samyagvartamānābhyām
सम्यग्वर्तमानाभ्यः samyagvartamānābhyaḥ
Ablative सम्यग्वर्तमानायाः samyagvartamānāyāḥ
सम्यग्वर्तमानाभ्याम् samyagvartamānābhyām
सम्यग्वर्तमानाभ्यः samyagvartamānābhyaḥ
Genitive सम्यग्वर्तमानायाः samyagvartamānāyāḥ
सम्यग्वर्तमानयोः samyagvartamānayoḥ
सम्यग्वर्तमानानाम् samyagvartamānānām
Locative सम्यग्वर्तमानायाम् samyagvartamānāyām
सम्यग्वर्तमानयोः samyagvartamānayoḥ
सम्यग्वर्तमानासु samyagvartamānāsu