| Singular | Dual | Plural |
Nominative |
सम्यग्वर्तमाना
samyagvartamānā
|
सम्यग्वर्तमाने
samyagvartamāne
|
सम्यग्वर्तमानाः
samyagvartamānāḥ
|
Vocative |
सम्यग्वर्तमाने
samyagvartamāne
|
सम्यग्वर्तमाने
samyagvartamāne
|
सम्यग्वर्तमानाः
samyagvartamānāḥ
|
Accusative |
सम्यग्वर्तमानाम्
samyagvartamānām
|
सम्यग्वर्तमाने
samyagvartamāne
|
सम्यग्वर्तमानाः
samyagvartamānāḥ
|
Instrumental |
सम्यग्वर्तमानया
samyagvartamānayā
|
सम्यग्वर्तमानाभ्याम्
samyagvartamānābhyām
|
सम्यग्वर्तमानाभिः
samyagvartamānābhiḥ
|
Dative |
सम्यग्वर्तमानायै
samyagvartamānāyai
|
सम्यग्वर्तमानाभ्याम्
samyagvartamānābhyām
|
सम्यग्वर्तमानाभ्यः
samyagvartamānābhyaḥ
|
Ablative |
सम्यग्वर्तमानायाः
samyagvartamānāyāḥ
|
सम्यग्वर्तमानाभ्याम्
samyagvartamānābhyām
|
सम्यग्वर्तमानाभ्यः
samyagvartamānābhyaḥ
|
Genitive |
सम्यग्वर्तमानायाः
samyagvartamānāyāḥ
|
सम्यग्वर्तमानयोः
samyagvartamānayoḥ
|
सम्यग्वर्तमानानाम्
samyagvartamānānām
|
Locative |
सम्यग्वर्तमानायाम्
samyagvartamānāyām
|
सम्यग्वर्तमानयोः
samyagvartamānayoḥ
|
सम्यग्वर्तमानासु
samyagvartamānāsu
|