| Singular | Dual | Plural |
Nominativo |
सम्यग्वर्तमाना
samyagvartamānā
|
सम्यग्वर्तमाने
samyagvartamāne
|
सम्यग्वर्तमानाः
samyagvartamānāḥ
|
Vocativo |
सम्यग्वर्तमाने
samyagvartamāne
|
सम्यग्वर्तमाने
samyagvartamāne
|
सम्यग्वर्तमानाः
samyagvartamānāḥ
|
Acusativo |
सम्यग्वर्तमानाम्
samyagvartamānām
|
सम्यग्वर्तमाने
samyagvartamāne
|
सम्यग्वर्तमानाः
samyagvartamānāḥ
|
Instrumental |
सम्यग्वर्तमानया
samyagvartamānayā
|
सम्यग्वर्तमानाभ्याम्
samyagvartamānābhyām
|
सम्यग्वर्तमानाभिः
samyagvartamānābhiḥ
|
Dativo |
सम्यग्वर्तमानायै
samyagvartamānāyai
|
सम्यग्वर्तमानाभ्याम्
samyagvartamānābhyām
|
सम्यग्वर्तमानाभ्यः
samyagvartamānābhyaḥ
|
Ablativo |
सम्यग्वर्तमानायाः
samyagvartamānāyāḥ
|
सम्यग्वर्तमानाभ्याम्
samyagvartamānābhyām
|
सम्यग्वर्तमानाभ्यः
samyagvartamānābhyaḥ
|
Genitivo |
सम्यग्वर्तमानायाः
samyagvartamānāyāḥ
|
सम्यग्वर्तमानयोः
samyagvartamānayoḥ
|
सम्यग्वर्तमानानाम्
samyagvartamānānām
|
Locativo |
सम्यग्वर्तमानायाम्
samyagvartamānāyām
|
सम्यग्वर्तमानयोः
samyagvartamānayoḥ
|
सम्यग्वर्तमानासु
samyagvartamānāsu
|