Sanskrit tools

Sanskrit declension


Declension of सम्यग्वान्त samyagvānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्वान्तः samyagvāntaḥ
सम्यग्वान्तौ samyagvāntau
सम्यग्वान्ताः samyagvāntāḥ
Vocative सम्यग्वान्त samyagvānta
सम्यग्वान्तौ samyagvāntau
सम्यग्वान्ताः samyagvāntāḥ
Accusative सम्यग्वान्तम् samyagvāntam
सम्यग्वान्तौ samyagvāntau
सम्यग्वान्तान् samyagvāntān
Instrumental सम्यग्वान्तेन samyagvāntena
सम्यग्वान्ताभ्याम् samyagvāntābhyām
सम्यग्वान्तैः samyagvāntaiḥ
Dative सम्यग्वान्ताय samyagvāntāya
सम्यग्वान्ताभ्याम् samyagvāntābhyām
सम्यग्वान्तेभ्यः samyagvāntebhyaḥ
Ablative सम्यग्वान्तात् samyagvāntāt
सम्यग्वान्ताभ्याम् samyagvāntābhyām
सम्यग्वान्तेभ्यः samyagvāntebhyaḥ
Genitive सम्यग्वान्तस्य samyagvāntasya
सम्यग्वान्तयोः samyagvāntayoḥ
सम्यग्वान्तानाम् samyagvāntānām
Locative सम्यग्वान्ते samyagvānte
सम्यग्वान्तयोः samyagvāntayoḥ
सम्यग्वान्तेषु samyagvānteṣu