| Singular | Dual | Plural |
Nominativo |
सम्यग्वान्तः
samyagvāntaḥ
|
सम्यग्वान्तौ
samyagvāntau
|
सम्यग्वान्ताः
samyagvāntāḥ
|
Vocativo |
सम्यग्वान्त
samyagvānta
|
सम्यग्वान्तौ
samyagvāntau
|
सम्यग्वान्ताः
samyagvāntāḥ
|
Acusativo |
सम्यग्वान्तम्
samyagvāntam
|
सम्यग्वान्तौ
samyagvāntau
|
सम्यग्वान्तान्
samyagvāntān
|
Instrumental |
सम्यग्वान्तेन
samyagvāntena
|
सम्यग्वान्ताभ्याम्
samyagvāntābhyām
|
सम्यग्वान्तैः
samyagvāntaiḥ
|
Dativo |
सम्यग्वान्ताय
samyagvāntāya
|
सम्यग्वान्ताभ्याम्
samyagvāntābhyām
|
सम्यग्वान्तेभ्यः
samyagvāntebhyaḥ
|
Ablativo |
सम्यग्वान्तात्
samyagvāntāt
|
सम्यग्वान्ताभ्याम्
samyagvāntābhyām
|
सम्यग्वान्तेभ्यः
samyagvāntebhyaḥ
|
Genitivo |
सम्यग्वान्तस्य
samyagvāntasya
|
सम्यग्वान्तयोः
samyagvāntayoḥ
|
सम्यग्वान्तानाम्
samyagvāntānām
|
Locativo |
सम्यग्वान्ते
samyagvānte
|
सम्यग्वान्तयोः
samyagvāntayoḥ
|
सम्यग्वान्तेषु
samyagvānteṣu
|