| Singular | Dual | Plural |
Nominative |
सम्यग्वान्ता
samyagvāntā
|
सम्यग्वान्ते
samyagvānte
|
सम्यग्वान्ताः
samyagvāntāḥ
|
Vocative |
सम्यग्वान्ते
samyagvānte
|
सम्यग्वान्ते
samyagvānte
|
सम्यग्वान्ताः
samyagvāntāḥ
|
Accusative |
सम्यग्वान्ताम्
samyagvāntām
|
सम्यग्वान्ते
samyagvānte
|
सम्यग्वान्ताः
samyagvāntāḥ
|
Instrumental |
सम्यग्वान्तया
samyagvāntayā
|
सम्यग्वान्ताभ्याम्
samyagvāntābhyām
|
सम्यग्वान्ताभिः
samyagvāntābhiḥ
|
Dative |
सम्यग्वान्तायै
samyagvāntāyai
|
सम्यग्वान्ताभ्याम्
samyagvāntābhyām
|
सम्यग्वान्ताभ्यः
samyagvāntābhyaḥ
|
Ablative |
सम्यग्वान्तायाः
samyagvāntāyāḥ
|
सम्यग्वान्ताभ्याम्
samyagvāntābhyām
|
सम्यग्वान्ताभ्यः
samyagvāntābhyaḥ
|
Genitive |
सम्यग्वान्तायाः
samyagvāntāyāḥ
|
सम्यग्वान्तयोः
samyagvāntayoḥ
|
सम्यग्वान्तानाम्
samyagvāntānām
|
Locative |
सम्यग्वान्तायाम्
samyagvāntāyām
|
सम्यग्वान्तयोः
samyagvāntayoḥ
|
सम्यग्वान्तासु
samyagvāntāsu
|