Sanskrit tools

Sanskrit declension


Declension of सम्यग्वान्ता samyagvāntā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्वान्ता samyagvāntā
सम्यग्वान्ते samyagvānte
सम्यग्वान्ताः samyagvāntāḥ
Vocative सम्यग्वान्ते samyagvānte
सम्यग्वान्ते samyagvānte
सम्यग्वान्ताः samyagvāntāḥ
Accusative सम्यग्वान्ताम् samyagvāntām
सम्यग्वान्ते samyagvānte
सम्यग्वान्ताः samyagvāntāḥ
Instrumental सम्यग्वान्तया samyagvāntayā
सम्यग्वान्ताभ्याम् samyagvāntābhyām
सम्यग्वान्ताभिः samyagvāntābhiḥ
Dative सम्यग्वान्तायै samyagvāntāyai
सम्यग्वान्ताभ्याम् samyagvāntābhyām
सम्यग्वान्ताभ्यः samyagvāntābhyaḥ
Ablative सम्यग्वान्तायाः samyagvāntāyāḥ
सम्यग्वान्ताभ्याम् samyagvāntābhyām
सम्यग्वान्ताभ्यः samyagvāntābhyaḥ
Genitive सम्यग्वान्तायाः samyagvāntāyāḥ
सम्यग्वान्तयोः samyagvāntayoḥ
सम्यग्वान्तानाम् samyagvāntānām
Locative सम्यग्वान्तायाम् samyagvāntāyām
सम्यग्वान्तयोः samyagvāntayoḥ
सम्यग्वान्तासु samyagvāntāsu