Herramientas de sánscrito

Declinación del sánscrito


Declinación de सम्यग्वान्ता samyagvāntā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सम्यग्वान्ता samyagvāntā
सम्यग्वान्ते samyagvānte
सम्यग्वान्ताः samyagvāntāḥ
Vocativo सम्यग्वान्ते samyagvānte
सम्यग्वान्ते samyagvānte
सम्यग्वान्ताः samyagvāntāḥ
Acusativo सम्यग्वान्ताम् samyagvāntām
सम्यग्वान्ते samyagvānte
सम्यग्वान्ताः samyagvāntāḥ
Instrumental सम्यग्वान्तया samyagvāntayā
सम्यग्वान्ताभ्याम् samyagvāntābhyām
सम्यग्वान्ताभिः samyagvāntābhiḥ
Dativo सम्यग्वान्तायै samyagvāntāyai
सम्यग्वान्ताभ्याम् samyagvāntābhyām
सम्यग्वान्ताभ्यः samyagvāntābhyaḥ
Ablativo सम्यग्वान्तायाः samyagvāntāyāḥ
सम्यग्वान्ताभ्याम् samyagvāntābhyām
सम्यग्वान्ताभ्यः samyagvāntābhyaḥ
Genitivo सम्यग्वान्तायाः samyagvāntāyāḥ
सम्यग्वान्तयोः samyagvāntayoḥ
सम्यग्वान्तानाम् samyagvāntānām
Locativo सम्यग्वान्तायाम् samyagvāntāyām
सम्यग्वान्तयोः samyagvāntayoḥ
सम्यग्वान्तासु samyagvāntāsu