| Singular | Dual | Plural |
Nominative |
सम्यग्वान्तम्
samyagvāntam
|
सम्यग्वान्ते
samyagvānte
|
सम्यग्वान्तानि
samyagvāntāni
|
Vocative |
सम्यग्वान्त
samyagvānta
|
सम्यग्वान्ते
samyagvānte
|
सम्यग्वान्तानि
samyagvāntāni
|
Accusative |
सम्यग्वान्तम्
samyagvāntam
|
सम्यग्वान्ते
samyagvānte
|
सम्यग्वान्तानि
samyagvāntāni
|
Instrumental |
सम्यग्वान्तेन
samyagvāntena
|
सम्यग्वान्ताभ्याम्
samyagvāntābhyām
|
सम्यग्वान्तैः
samyagvāntaiḥ
|
Dative |
सम्यग्वान्ताय
samyagvāntāya
|
सम्यग्वान्ताभ्याम्
samyagvāntābhyām
|
सम्यग्वान्तेभ्यः
samyagvāntebhyaḥ
|
Ablative |
सम्यग्वान्तात्
samyagvāntāt
|
सम्यग्वान्ताभ्याम्
samyagvāntābhyām
|
सम्यग्वान्तेभ्यः
samyagvāntebhyaḥ
|
Genitive |
सम्यग्वान्तस्य
samyagvāntasya
|
सम्यग्वान्तयोः
samyagvāntayoḥ
|
सम्यग्वान्तानाम्
samyagvāntānām
|
Locative |
सम्यग्वान्ते
samyagvānte
|
सम्यग्वान्तयोः
samyagvāntayoḥ
|
सम्यग्वान्तेषु
samyagvānteṣu
|