Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सम्यग्वान्त samyagvānta, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सम्यग्वान्तम् samyagvāntam
सम्यग्वान्ते samyagvānte
सम्यग्वान्तानि samyagvāntāni
Vocativo सम्यग्वान्त samyagvānta
सम्यग्वान्ते samyagvānte
सम्यग्वान्तानि samyagvāntāni
Acusativo सम्यग्वान्तम् samyagvāntam
सम्यग्वान्ते samyagvānte
सम्यग्वान्तानि samyagvāntāni
Instrumental सम्यग्वान्तेन samyagvāntena
सम्यग्वान्ताभ्याम् samyagvāntābhyām
सम्यग्वान्तैः samyagvāntaiḥ
Dativo सम्यग्वान्ताय samyagvāntāya
सम्यग्वान्ताभ्याम् samyagvāntābhyām
सम्यग्वान्तेभ्यः samyagvāntebhyaḥ
Ablativo सम्यग्वान्तात् samyagvāntāt
सम्यग्वान्ताभ्याम् samyagvāntābhyām
सम्यग्वान्तेभ्यः samyagvāntebhyaḥ
Genitivo सम्यग्वान्तस्य samyagvāntasya
सम्यग्वान्तयोः samyagvāntayoḥ
सम्यग्वान्तानाम् samyagvāntānām
Locativo सम्यग्वान्ते samyagvānte
सम्यग्वान्तयोः samyagvāntayoḥ
सम्यग्वान्तेषु samyagvānteṣu