Sanskrit tools

Sanskrit declension


Declension of सम्यग्विजयिन् samyagvijayin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative सम्यग्विजयी samyagvijayī
सम्यग्विजयिनौ samyagvijayinau
सम्यग्विजयिनः samyagvijayinaḥ
Vocative सम्यग्विजयिन् samyagvijayin
सम्यग्विजयिनौ samyagvijayinau
सम्यग्विजयिनः samyagvijayinaḥ
Accusative सम्यग्विजयिनम् samyagvijayinam
सम्यग्विजयिनौ samyagvijayinau
सम्यग्विजयिनः samyagvijayinaḥ
Instrumental सम्यग्विजयिना samyagvijayinā
सम्यग्विजयिभ्याम् samyagvijayibhyām
सम्यग्विजयिभिः samyagvijayibhiḥ
Dative सम्यग्विजयिने samyagvijayine
सम्यग्विजयिभ्याम् samyagvijayibhyām
सम्यग्विजयिभ्यः samyagvijayibhyaḥ
Ablative सम्यग्विजयिनः samyagvijayinaḥ
सम्यग्विजयिभ्याम् samyagvijayibhyām
सम्यग्विजयिभ्यः samyagvijayibhyaḥ
Genitive सम्यग्विजयिनः samyagvijayinaḥ
सम्यग्विजयिनोः samyagvijayinoḥ
सम्यग्विजयिनाम् samyagvijayinām
Locative सम्यग्विजयिनि samyagvijayini
सम्यग्विजयिनोः samyagvijayinoḥ
सम्यग्विजयिषु samyagvijayiṣu