| Singular | Dual | Plural |
Nominativo |
सम्यग्विजयी
samyagvijayī
|
सम्यग्विजयिनौ
samyagvijayinau
|
सम्यग्विजयिनः
samyagvijayinaḥ
|
Vocativo |
सम्यग्विजयिन्
samyagvijayin
|
सम्यग्विजयिनौ
samyagvijayinau
|
सम्यग्विजयिनः
samyagvijayinaḥ
|
Acusativo |
सम्यग्विजयिनम्
samyagvijayinam
|
सम्यग्विजयिनौ
samyagvijayinau
|
सम्यग्विजयिनः
samyagvijayinaḥ
|
Instrumental |
सम्यग्विजयिना
samyagvijayinā
|
सम्यग्विजयिभ्याम्
samyagvijayibhyām
|
सम्यग्विजयिभिः
samyagvijayibhiḥ
|
Dativo |
सम्यग्विजयिने
samyagvijayine
|
सम्यग्विजयिभ्याम्
samyagvijayibhyām
|
सम्यग्विजयिभ्यः
samyagvijayibhyaḥ
|
Ablativo |
सम्यग्विजयिनः
samyagvijayinaḥ
|
सम्यग्विजयिभ्याम्
samyagvijayibhyām
|
सम्यग्विजयिभ्यः
samyagvijayibhyaḥ
|
Genitivo |
सम्यग्विजयिनः
samyagvijayinaḥ
|
सम्यग्विजयिनोः
samyagvijayinoḥ
|
सम्यग्विजयिनाम्
samyagvijayinām
|
Locativo |
सम्यग्विजयिनि
samyagvijayini
|
सम्यग्विजयिनोः
samyagvijayinoḥ
|
सम्यग्विजयिषु
samyagvijayiṣu
|