Sanskrit tools

Sanskrit declension


Declension of सम्यग्विजयिनी samyagvijayinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सम्यग्विजयिनी samyagvijayinī
सम्यग्विजयिन्यौ samyagvijayinyau
सम्यग्विजयिन्यः samyagvijayinyaḥ
Vocative सम्यग्विजयिनि samyagvijayini
सम्यग्विजयिन्यौ samyagvijayinyau
सम्यग्विजयिन्यः samyagvijayinyaḥ
Accusative सम्यग्विजयिनीम् samyagvijayinīm
सम्यग्विजयिन्यौ samyagvijayinyau
सम्यग्विजयिनीः samyagvijayinīḥ
Instrumental सम्यग्विजयिन्या samyagvijayinyā
सम्यग्विजयिनीभ्याम् samyagvijayinībhyām
सम्यग्विजयिनीभिः samyagvijayinībhiḥ
Dative सम्यग्विजयिन्यै samyagvijayinyai
सम्यग्विजयिनीभ्याम् samyagvijayinībhyām
सम्यग्विजयिनीभ्यः samyagvijayinībhyaḥ
Ablative सम्यग्विजयिन्याः samyagvijayinyāḥ
सम्यग्विजयिनीभ्याम् samyagvijayinībhyām
सम्यग्विजयिनीभ्यः samyagvijayinībhyaḥ
Genitive सम्यग्विजयिन्याः samyagvijayinyāḥ
सम्यग्विजयिन्योः samyagvijayinyoḥ
सम्यग्विजयिनीनाम् samyagvijayinīnām
Locative सम्यग्विजयिन्याम् samyagvijayinyām
सम्यग्विजयिन्योः samyagvijayinyoḥ
सम्यग्विजयिनीषु samyagvijayinīṣu