Sanskrit tools

Sanskrit declension


Declension of सम्यग्वृत्ता samyagvṛttā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्वृत्ता samyagvṛttā
सम्यग्वृत्ते samyagvṛtte
सम्यग्वृत्ताः samyagvṛttāḥ
Vocative सम्यग्वृत्ते samyagvṛtte
सम्यग्वृत्ते samyagvṛtte
सम्यग्वृत्ताः samyagvṛttāḥ
Accusative सम्यग्वृत्ताम् samyagvṛttām
सम्यग्वृत्ते samyagvṛtte
सम्यग्वृत्ताः samyagvṛttāḥ
Instrumental सम्यग्वृत्तया samyagvṛttayā
सम्यग्वृत्ताभ्याम् samyagvṛttābhyām
सम्यग्वृत्ताभिः samyagvṛttābhiḥ
Dative सम्यग्वृत्तायै samyagvṛttāyai
सम्यग्वृत्ताभ्याम् samyagvṛttābhyām
सम्यग्वृत्ताभ्यः samyagvṛttābhyaḥ
Ablative सम्यग्वृत्तायाः samyagvṛttāyāḥ
सम्यग्वृत्ताभ्याम् samyagvṛttābhyām
सम्यग्वृत्ताभ्यः samyagvṛttābhyaḥ
Genitive सम्यग्वृत्तायाः samyagvṛttāyāḥ
सम्यग्वृत्तयोः samyagvṛttayoḥ
सम्यग्वृत्तानाम् samyagvṛttānām
Locative सम्यग्वृत्तायाम् samyagvṛttāyām
सम्यग्वृत्तयोः samyagvṛttayoḥ
सम्यग्वृत्तासु samyagvṛttāsu