| Singular | Dual | Plural |
Nominativo |
सम्यग्वृत्ता
samyagvṛttā
|
सम्यग्वृत्ते
samyagvṛtte
|
सम्यग्वृत्ताः
samyagvṛttāḥ
|
Vocativo |
सम्यग्वृत्ते
samyagvṛtte
|
सम्यग्वृत्ते
samyagvṛtte
|
सम्यग्वृत्ताः
samyagvṛttāḥ
|
Acusativo |
सम्यग्वृत्ताम्
samyagvṛttām
|
सम्यग्वृत्ते
samyagvṛtte
|
सम्यग्वृत्ताः
samyagvṛttāḥ
|
Instrumental |
सम्यग्वृत्तया
samyagvṛttayā
|
सम्यग्वृत्ताभ्याम्
samyagvṛttābhyām
|
सम्यग्वृत्ताभिः
samyagvṛttābhiḥ
|
Dativo |
सम्यग्वृत्तायै
samyagvṛttāyai
|
सम्यग्वृत्ताभ्याम्
samyagvṛttābhyām
|
सम्यग्वृत्ताभ्यः
samyagvṛttābhyaḥ
|
Ablativo |
सम्यग्वृत्तायाः
samyagvṛttāyāḥ
|
सम्यग्वृत्ताभ्याम्
samyagvṛttābhyām
|
सम्यग्वृत्ताभ्यः
samyagvṛttābhyaḥ
|
Genitivo |
सम्यग्वृत्तायाः
samyagvṛttāyāḥ
|
सम्यग्वृत्तयोः
samyagvṛttayoḥ
|
सम्यग्वृत्तानाम्
samyagvṛttānām
|
Locativo |
सम्यग्वृत्तायाम्
samyagvṛttāyām
|
सम्यग्वृत्तयोः
samyagvṛttayoḥ
|
सम्यग्वृत्तासु
samyagvṛttāsu
|