| Singular | Dual | Plural |
Nominative |
सम्यग्व्यवसिता
samyagvyavasitā
|
सम्यग्व्यवसिते
samyagvyavasite
|
सम्यग्व्यवसिताः
samyagvyavasitāḥ
|
Vocative |
सम्यग्व्यवसिते
samyagvyavasite
|
सम्यग्व्यवसिते
samyagvyavasite
|
सम्यग्व्यवसिताः
samyagvyavasitāḥ
|
Accusative |
सम्यग्व्यवसिताम्
samyagvyavasitām
|
सम्यग्व्यवसिते
samyagvyavasite
|
सम्यग्व्यवसिताः
samyagvyavasitāḥ
|
Instrumental |
सम्यग्व्यवसितया
samyagvyavasitayā
|
सम्यग्व्यवसिताभ्याम्
samyagvyavasitābhyām
|
सम्यग्व्यवसिताभिः
samyagvyavasitābhiḥ
|
Dative |
सम्यग्व्यवसितायै
samyagvyavasitāyai
|
सम्यग्व्यवसिताभ्याम्
samyagvyavasitābhyām
|
सम्यग्व्यवसिताभ्यः
samyagvyavasitābhyaḥ
|
Ablative |
सम्यग्व्यवसितायाः
samyagvyavasitāyāḥ
|
सम्यग्व्यवसिताभ्याम्
samyagvyavasitābhyām
|
सम्यग्व्यवसिताभ्यः
samyagvyavasitābhyaḥ
|
Genitive |
सम्यग्व्यवसितायाः
samyagvyavasitāyāḥ
|
सम्यग्व्यवसितयोः
samyagvyavasitayoḥ
|
सम्यग्व्यवसितानाम्
samyagvyavasitānām
|
Locative |
सम्यग्व्यवसितायाम्
samyagvyavasitāyām
|
सम्यग्व्यवसितयोः
samyagvyavasitayoḥ
|
सम्यग्व्यवसितासु
samyagvyavasitāsu
|