Sanskrit tools

Sanskrit declension


Declension of सम्यग्व्यवसिता samyagvyavasitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्व्यवसिता samyagvyavasitā
सम्यग्व्यवसिते samyagvyavasite
सम्यग्व्यवसिताः samyagvyavasitāḥ
Vocative सम्यग्व्यवसिते samyagvyavasite
सम्यग्व्यवसिते samyagvyavasite
सम्यग्व्यवसिताः samyagvyavasitāḥ
Accusative सम्यग्व्यवसिताम् samyagvyavasitām
सम्यग्व्यवसिते samyagvyavasite
सम्यग्व्यवसिताः samyagvyavasitāḥ
Instrumental सम्यग्व्यवसितया samyagvyavasitayā
सम्यग्व्यवसिताभ्याम् samyagvyavasitābhyām
सम्यग्व्यवसिताभिः samyagvyavasitābhiḥ
Dative सम्यग्व्यवसितायै samyagvyavasitāyai
सम्यग्व्यवसिताभ्याम् samyagvyavasitābhyām
सम्यग्व्यवसिताभ्यः samyagvyavasitābhyaḥ
Ablative सम्यग्व्यवसितायाः samyagvyavasitāyāḥ
सम्यग्व्यवसिताभ्याम् samyagvyavasitābhyām
सम्यग्व्यवसिताभ्यः samyagvyavasitābhyaḥ
Genitive सम्यग्व्यवसितायाः samyagvyavasitāyāḥ
सम्यग्व्यवसितयोः samyagvyavasitayoḥ
सम्यग्व्यवसितानाम् samyagvyavasitānām
Locative सम्यग्व्यवसितायाम् samyagvyavasitāyām
सम्यग्व्यवसितयोः samyagvyavasitayoḥ
सम्यग्व्यवसितासु samyagvyavasitāsu