| Singular | Dual | Plural |
Nominativo |
सम्यग्व्यवसिता
samyagvyavasitā
|
सम्यग्व्यवसिते
samyagvyavasite
|
सम्यग्व्यवसिताः
samyagvyavasitāḥ
|
Vocativo |
सम्यग्व्यवसिते
samyagvyavasite
|
सम्यग्व्यवसिते
samyagvyavasite
|
सम्यग्व्यवसिताः
samyagvyavasitāḥ
|
Acusativo |
सम्यग्व्यवसिताम्
samyagvyavasitām
|
सम्यग्व्यवसिते
samyagvyavasite
|
सम्यग्व्यवसिताः
samyagvyavasitāḥ
|
Instrumental |
सम्यग्व्यवसितया
samyagvyavasitayā
|
सम्यग्व्यवसिताभ्याम्
samyagvyavasitābhyām
|
सम्यग्व्यवसिताभिः
samyagvyavasitābhiḥ
|
Dativo |
सम्यग्व्यवसितायै
samyagvyavasitāyai
|
सम्यग्व्यवसिताभ्याम्
samyagvyavasitābhyām
|
सम्यग्व्यवसिताभ्यः
samyagvyavasitābhyaḥ
|
Ablativo |
सम्यग्व्यवसितायाः
samyagvyavasitāyāḥ
|
सम्यग्व्यवसिताभ्याम्
samyagvyavasitābhyām
|
सम्यग्व्यवसिताभ्यः
samyagvyavasitābhyaḥ
|
Genitivo |
सम्यग्व्यवसितायाः
samyagvyavasitāyāḥ
|
सम्यग्व्यवसितयोः
samyagvyavasitayoḥ
|
सम्यग्व्यवसितानाम्
samyagvyavasitānām
|
Locativo |
सम्यग्व्यवसितायाम्
samyagvyavasitāyām
|
सम्यग्व्यवसितयोः
samyagvyavasitayoḥ
|
सम्यग्व्यवसितासु
samyagvyavasitāsu
|