Singular | Dual | Plural | |
Nominative |
सम्यङ्मतिः
samyaṅmatiḥ |
सम्यङ्मती
samyaṅmatī |
सम्यङ्मतयः
samyaṅmatayaḥ |
Vocative |
सम्यङ्मते
samyaṅmate |
सम्यङ्मती
samyaṅmatī |
सम्यङ्मतयः
samyaṅmatayaḥ |
Accusative |
सम्यङ्मतिम्
samyaṅmatim |
सम्यङ्मती
samyaṅmatī |
सम्यङ्मतीः
samyaṅmatīḥ |
Instrumental |
सम्यङ्मत्या
samyaṅmatyā |
सम्यङ्मतिभ्याम्
samyaṅmatibhyām |
सम्यङ्मतिभिः
samyaṅmatibhiḥ |
Dative |
सम्यङ्मतये
samyaṅmataye सम्यङ्मत्यै samyaṅmatyai |
सम्यङ्मतिभ्याम्
samyaṅmatibhyām |
सम्यङ्मतिभ्यः
samyaṅmatibhyaḥ |
Ablative |
सम्यङ्मतेः
samyaṅmateḥ सम्यङ्मत्याः samyaṅmatyāḥ |
सम्यङ्मतिभ्याम्
samyaṅmatibhyām |
सम्यङ्मतिभ्यः
samyaṅmatibhyaḥ |
Genitive |
सम्यङ्मतेः
samyaṅmateḥ सम्यङ्मत्याः samyaṅmatyāḥ |
सम्यङ्मत्योः
samyaṅmatyoḥ |
सम्यङ्मतीनाम्
samyaṅmatīnām |
Locative |
सम्यङ्मतौ
samyaṅmatau सम्यङ्मत्याम् samyaṅmatyām |
सम्यङ्मत्योः
samyaṅmatyoḥ |
सम्यङ्मतिषु
samyaṅmatiṣu |