Sanskrit tools

Sanskrit declension


Declension of सम्यङ्मति samyaṅmati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यङ्मतिः samyaṅmatiḥ
सम्यङ्मती samyaṅmatī
सम्यङ्मतयः samyaṅmatayaḥ
Vocative सम्यङ्मते samyaṅmate
सम्यङ्मती samyaṅmatī
सम्यङ्मतयः samyaṅmatayaḥ
Accusative सम्यङ्मतिम् samyaṅmatim
सम्यङ्मती samyaṅmatī
सम्यङ्मतीः samyaṅmatīḥ
Instrumental सम्यङ्मत्या samyaṅmatyā
सम्यङ्मतिभ्याम् samyaṅmatibhyām
सम्यङ्मतिभिः samyaṅmatibhiḥ
Dative सम्यङ्मतये samyaṅmataye
सम्यङ्मत्यै samyaṅmatyai
सम्यङ्मतिभ्याम् samyaṅmatibhyām
सम्यङ्मतिभ्यः samyaṅmatibhyaḥ
Ablative सम्यङ्मतेः samyaṅmateḥ
सम्यङ्मत्याः samyaṅmatyāḥ
सम्यङ्मतिभ्याम् samyaṅmatibhyām
सम्यङ्मतिभ्यः samyaṅmatibhyaḥ
Genitive सम्यङ्मतेः samyaṅmateḥ
सम्यङ्मत्याः samyaṅmatyāḥ
सम्यङ्मत्योः samyaṅmatyoḥ
सम्यङ्मतीनाम् samyaṅmatīnām
Locative सम्यङ्मतौ samyaṅmatau
सम्यङ्मत्याम् samyaṅmatyām
सम्यङ्मत्योः samyaṅmatyoḥ
सम्यङ्मतिषु samyaṅmatiṣu