Singular | Dual | Plural | |
Nominativo |
सम्यङ्मतिः
samyaṅmatiḥ |
सम्यङ्मती
samyaṅmatī |
सम्यङ्मतयः
samyaṅmatayaḥ |
Vocativo |
सम्यङ्मते
samyaṅmate |
सम्यङ्मती
samyaṅmatī |
सम्यङ्मतयः
samyaṅmatayaḥ |
Acusativo |
सम्यङ्मतिम्
samyaṅmatim |
सम्यङ्मती
samyaṅmatī |
सम्यङ्मतीः
samyaṅmatīḥ |
Instrumental |
सम्यङ्मत्या
samyaṅmatyā |
सम्यङ्मतिभ्याम्
samyaṅmatibhyām |
सम्यङ्मतिभिः
samyaṅmatibhiḥ |
Dativo |
सम्यङ्मतये
samyaṅmataye सम्यङ्मत्यै samyaṅmatyai |
सम्यङ्मतिभ्याम्
samyaṅmatibhyām |
सम्यङ्मतिभ्यः
samyaṅmatibhyaḥ |
Ablativo |
सम्यङ्मतेः
samyaṅmateḥ सम्यङ्मत्याः samyaṅmatyāḥ |
सम्यङ्मतिभ्याम्
samyaṅmatibhyām |
सम्यङ्मतिभ्यः
samyaṅmatibhyaḥ |
Genitivo |
सम्यङ्मतेः
samyaṅmateḥ सम्यङ्मत्याः samyaṅmatyāḥ |
सम्यङ्मत्योः
samyaṅmatyoḥ |
सम्यङ्मतीनाम्
samyaṅmatīnām |
Locativo |
सम्यङ्मतौ
samyaṅmatau सम्यङ्मत्याम् samyaṅmatyām |
सम्यङ्मत्योः
samyaṅmatyoḥ |
सम्यङ्मतिषु
samyaṅmatiṣu |