Singular | Dual | Plural | |
Nominative |
सम्राट्
samrāṭ |
सम्राजौ
samrājau |
सम्राजः
samrājaḥ |
Vocative |
सम्राट्
samrāṭ |
सम्राजौ
samrājau |
सम्राजः
samrājaḥ |
Accusative |
सम्राजम्
samrājam |
सम्राजौ
samrājau |
सम्राजः
samrājaḥ |
Instrumental |
सम्राजा
samrājā |
सम्राड्भ्याम्
samrāḍbhyām |
सम्राड्भिः
samrāḍbhiḥ |
Dative |
सम्राजे
samrāje |
सम्राड्भ्याम्
samrāḍbhyām |
सम्राड्भ्यः
samrāḍbhyaḥ |
Ablative |
सम्राजः
samrājaḥ |
सम्राड्भ्याम्
samrāḍbhyām |
सम्राड्भ्यः
samrāḍbhyaḥ |
Genitive |
सम्राजः
samrājaḥ |
सम्राजोः
samrājoḥ |
सम्राजाम्
samrājām |
Locative |
सम्राजि
samrāji |
सम्राजोः
samrājoḥ |
सम्राट्सु
samrāṭsu सम्राट्त्सु samrāṭtsu |