Singular | Dual | Plural | |
Nominativo |
सम्राट्
samrāṭ |
सम्राजौ
samrājau |
सम्राजः
samrājaḥ |
Vocativo |
सम्राट्
samrāṭ |
सम्राजौ
samrājau |
सम्राजः
samrājaḥ |
Acusativo |
सम्राजम्
samrājam |
सम्राजौ
samrājau |
सम्राजः
samrājaḥ |
Instrumental |
सम्राजा
samrājā |
सम्राड्भ्याम्
samrāḍbhyām |
सम्राड्भिः
samrāḍbhiḥ |
Dativo |
सम्राजे
samrāje |
सम्राड्भ्याम्
samrāḍbhyām |
सम्राड्भ्यः
samrāḍbhyaḥ |
Ablativo |
सम्राजः
samrājaḥ |
सम्राड्भ्याम्
samrāḍbhyām |
सम्राड्भ्यः
samrāḍbhyaḥ |
Genitivo |
सम्राजः
samrājaḥ |
सम्राजोः
samrājoḥ |
सम्राजाम्
samrājām |
Locativo |
सम्राजि
samrāji |
सम्राजोः
samrājoḥ |
सम्राट्सु
samrāṭsu सम्राट्त्सु samrāṭtsu |