Sanskrit tools

Sanskrit declension


Declension of सम्राड्यन्त्र samrāḍyantra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्राड्यन्त्रम् samrāḍyantram
सम्राड्यन्त्रे samrāḍyantre
सम्राड्यन्त्राणि samrāḍyantrāṇi
Vocative सम्राड्यन्त्र samrāḍyantra
सम्राड्यन्त्रे samrāḍyantre
सम्राड्यन्त्राणि samrāḍyantrāṇi
Accusative सम्राड्यन्त्रम् samrāḍyantram
सम्राड्यन्त्रे samrāḍyantre
सम्राड्यन्त्राणि samrāḍyantrāṇi
Instrumental सम्राड्यन्त्रेण samrāḍyantreṇa
सम्राड्यन्त्राभ्याम् samrāḍyantrābhyām
सम्राड्यन्त्रैः samrāḍyantraiḥ
Dative सम्राड्यन्त्राय samrāḍyantrāya
सम्राड्यन्त्राभ्याम् samrāḍyantrābhyām
सम्राड्यन्त्रेभ्यः samrāḍyantrebhyaḥ
Ablative सम्राड्यन्त्रात् samrāḍyantrāt
सम्राड्यन्त्राभ्याम् samrāḍyantrābhyām
सम्राड्यन्त्रेभ्यः samrāḍyantrebhyaḥ
Genitive सम्राड्यन्त्रस्य samrāḍyantrasya
सम्राड्यन्त्रयोः samrāḍyantrayoḥ
सम्राड्यन्त्राणाम् samrāḍyantrāṇām
Locative सम्राड्यन्त्रे samrāḍyantre
सम्राड्यन्त्रयोः samrāḍyantrayoḥ
सम्राड्यन्त्रेषु samrāḍyantreṣu