| Singular | Dual | Plural |
Nominative |
सम्राड्यन्त्रम्
samrāḍyantram
|
सम्राड्यन्त्रे
samrāḍyantre
|
सम्राड्यन्त्राणि
samrāḍyantrāṇi
|
Vocative |
सम्राड्यन्त्र
samrāḍyantra
|
सम्राड्यन्त्रे
samrāḍyantre
|
सम्राड्यन्त्राणि
samrāḍyantrāṇi
|
Accusative |
सम्राड्यन्त्रम्
samrāḍyantram
|
सम्राड्यन्त्रे
samrāḍyantre
|
सम्राड्यन्त्राणि
samrāḍyantrāṇi
|
Instrumental |
सम्राड्यन्त्रेण
samrāḍyantreṇa
|
सम्राड्यन्त्राभ्याम्
samrāḍyantrābhyām
|
सम्राड्यन्त्रैः
samrāḍyantraiḥ
|
Dative |
सम्राड्यन्त्राय
samrāḍyantrāya
|
सम्राड्यन्त्राभ्याम्
samrāḍyantrābhyām
|
सम्राड्यन्त्रेभ्यः
samrāḍyantrebhyaḥ
|
Ablative |
सम्राड्यन्त्रात्
samrāḍyantrāt
|
सम्राड्यन्त्राभ्याम्
samrāḍyantrābhyām
|
सम्राड्यन्त्रेभ्यः
samrāḍyantrebhyaḥ
|
Genitive |
सम्राड्यन्त्रस्य
samrāḍyantrasya
|
सम्राड्यन्त्रयोः
samrāḍyantrayoḥ
|
सम्राड्यन्त्राणाम्
samrāḍyantrāṇām
|
Locative |
सम्राड्यन्त्रे
samrāḍyantre
|
सम्राड्यन्त्रयोः
samrāḍyantrayoḥ
|
सम्राड्यन्त्रेषु
samrāḍyantreṣu
|