| Singular | Dual | Plural |
Nominativo |
सम्राड्यन्त्रम्
samrāḍyantram
|
सम्राड्यन्त्रे
samrāḍyantre
|
सम्राड्यन्त्राणि
samrāḍyantrāṇi
|
Vocativo |
सम्राड्यन्त्र
samrāḍyantra
|
सम्राड्यन्त्रे
samrāḍyantre
|
सम्राड्यन्त्राणि
samrāḍyantrāṇi
|
Acusativo |
सम्राड्यन्त्रम्
samrāḍyantram
|
सम्राड्यन्त्रे
samrāḍyantre
|
सम्राड्यन्त्राणि
samrāḍyantrāṇi
|
Instrumental |
सम्राड्यन्त्रेण
samrāḍyantreṇa
|
सम्राड्यन्त्राभ्याम्
samrāḍyantrābhyām
|
सम्राड्यन्त्रैः
samrāḍyantraiḥ
|
Dativo |
सम्राड्यन्त्राय
samrāḍyantrāya
|
सम्राड्यन्त्राभ्याम्
samrāḍyantrābhyām
|
सम्राड्यन्त्रेभ्यः
samrāḍyantrebhyaḥ
|
Ablativo |
सम्राड्यन्त्रात्
samrāḍyantrāt
|
सम्राड्यन्त्राभ्याम्
samrāḍyantrābhyām
|
सम्राड्यन्त्रेभ्यः
samrāḍyantrebhyaḥ
|
Genitivo |
सम्राड्यन्त्रस्य
samrāḍyantrasya
|
सम्राड्यन्त्रयोः
samrāḍyantrayoḥ
|
सम्राड्यन्त्राणाम्
samrāḍyantrāṇām
|
Locativo |
सम्राड्यन्त्रे
samrāḍyantre
|
सम्राड्यन्त्रयोः
samrāḍyantrayoḥ
|
सम्राड्यन्त्रेषु
samrāḍyantreṣu
|