Singular | Dual | Plural | |
Nominative |
सयति
sayati |
सयतिनी
sayatinī |
सयतीनि
sayatīni |
Vocative |
सयते
sayate सयति sayati |
सयतिनी
sayatinī |
सयतीनि
sayatīni |
Accusative |
सयति
sayati |
सयतिनी
sayatinī |
सयतीनि
sayatīni |
Instrumental |
सयतिना
sayatinā |
सयतिभ्याम्
sayatibhyām |
सयतिभिः
sayatibhiḥ |
Dative |
सयतिने
sayatine |
सयतिभ्याम्
sayatibhyām |
सयतिभ्यः
sayatibhyaḥ |
Ablative |
सयतिनः
sayatinaḥ |
सयतिभ्याम्
sayatibhyām |
सयतिभ्यः
sayatibhyaḥ |
Genitive |
सयतिनः
sayatinaḥ |
सयतिनोः
sayatinoḥ |
सयतीनाम्
sayatīnām |
Locative |
सयतिनि
sayatini |
सयतिनोः
sayatinoḥ |
सयतिषु
sayatiṣu |